Declension table of jiṣṇu

Deva

FeminineSingularDualPlural
Nominativejiṣṇuḥ jiṣṇū jiṣṇavaḥ
Vocativejiṣṇo jiṣṇū jiṣṇavaḥ
Accusativejiṣṇum jiṣṇū jiṣṇūḥ
Instrumentaljiṣṇvā jiṣṇubhyām jiṣṇubhiḥ
Dativejiṣṇvai jiṣṇave jiṣṇubhyām jiṣṇubhyaḥ
Ablativejiṣṇvāḥ jiṣṇoḥ jiṣṇubhyām jiṣṇubhyaḥ
Genitivejiṣṇvāḥ jiṣṇoḥ jiṣṇvoḥ jiṣṇūnām
Locativejiṣṇvām jiṣṇau jiṣṇvoḥ jiṣṇuṣu

Compound jiṣṇu -

Adverb -jiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria