Declension table of ?jhyūyamāna

Deva

MasculineSingularDualPlural
Nominativejhyūyamānaḥ jhyūyamānau jhyūyamānāḥ
Vocativejhyūyamāna jhyūyamānau jhyūyamānāḥ
Accusativejhyūyamānam jhyūyamānau jhyūyamānān
Instrumentaljhyūyamānena jhyūyamānābhyām jhyūyamānaiḥ jhyūyamānebhiḥ
Dativejhyūyamānāya jhyūyamānābhyām jhyūyamānebhyaḥ
Ablativejhyūyamānāt jhyūyamānābhyām jhyūyamānebhyaḥ
Genitivejhyūyamānasya jhyūyamānayoḥ jhyūyamānānām
Locativejhyūyamāne jhyūyamānayoḥ jhyūyamāneṣu

Compound jhyūyamāna -

Adverb -jhyūyamānam -jhyūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria