Declension table of ?jhyūtavatī

Deva

FeminineSingularDualPlural
Nominativejhyūtavatī jhyūtavatyau jhyūtavatyaḥ
Vocativejhyūtavati jhyūtavatyau jhyūtavatyaḥ
Accusativejhyūtavatīm jhyūtavatyau jhyūtavatīḥ
Instrumentaljhyūtavatyā jhyūtavatībhyām jhyūtavatībhiḥ
Dativejhyūtavatyai jhyūtavatībhyām jhyūtavatībhyaḥ
Ablativejhyūtavatyāḥ jhyūtavatībhyām jhyūtavatībhyaḥ
Genitivejhyūtavatyāḥ jhyūtavatyoḥ jhyūtavatīnām
Locativejhyūtavatyām jhyūtavatyoḥ jhyūtavatīṣu

Compound jhyūtavati - jhyūtavatī -

Adverb -jhyūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria