Declension table of ?jhyūta

Deva

NeuterSingularDualPlural
Nominativejhyūtam jhyūte jhyūtāni
Vocativejhyūta jhyūte jhyūtāni
Accusativejhyūtam jhyūte jhyūtāni
Instrumentaljhyūtena jhyūtābhyām jhyūtaiḥ
Dativejhyūtāya jhyūtābhyām jhyūtebhyaḥ
Ablativejhyūtāt jhyūtābhyām jhyūtebhyaḥ
Genitivejhyūtasya jhyūtayoḥ jhyūtānām
Locativejhyūte jhyūtayoḥ jhyūteṣu

Compound jhyūta -

Adverb -jhyūtam -jhyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria