Declension table of ?jhyūta

Deva

MasculineSingularDualPlural
Nominativejhyūtaḥ jhyūtau jhyūtāḥ
Vocativejhyūta jhyūtau jhyūtāḥ
Accusativejhyūtam jhyūtau jhyūtān
Instrumentaljhyūtena jhyūtābhyām jhyūtaiḥ jhyūtebhiḥ
Dativejhyūtāya jhyūtābhyām jhyūtebhyaḥ
Ablativejhyūtāt jhyūtābhyām jhyūtebhyaḥ
Genitivejhyūtasya jhyūtayoḥ jhyūtānām
Locativejhyūte jhyūtayoḥ jhyūteṣu

Compound jhyūta -

Adverb -jhyūtam -jhyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria