Declension table of ?jhyotavya

Deva

MasculineSingularDualPlural
Nominativejhyotavyaḥ jhyotavyau jhyotavyāḥ
Vocativejhyotavya jhyotavyau jhyotavyāḥ
Accusativejhyotavyam jhyotavyau jhyotavyān
Instrumentaljhyotavyena jhyotavyābhyām jhyotavyaiḥ jhyotavyebhiḥ
Dativejhyotavyāya jhyotavyābhyām jhyotavyebhyaḥ
Ablativejhyotavyāt jhyotavyābhyām jhyotavyebhyaḥ
Genitivejhyotavyasya jhyotavyayoḥ jhyotavyānām
Locativejhyotavye jhyotavyayoḥ jhyotavyeṣu

Compound jhyotavya -

Adverb -jhyotavyam -jhyotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria