Declension table of ?jhyoṣyat

Deva

MasculineSingularDualPlural
Nominativejhyoṣyan jhyoṣyantau jhyoṣyantaḥ
Vocativejhyoṣyan jhyoṣyantau jhyoṣyantaḥ
Accusativejhyoṣyantam jhyoṣyantau jhyoṣyataḥ
Instrumentaljhyoṣyatā jhyoṣyadbhyām jhyoṣyadbhiḥ
Dativejhyoṣyate jhyoṣyadbhyām jhyoṣyadbhyaḥ
Ablativejhyoṣyataḥ jhyoṣyadbhyām jhyoṣyadbhyaḥ
Genitivejhyoṣyataḥ jhyoṣyatoḥ jhyoṣyatām
Locativejhyoṣyati jhyoṣyatoḥ jhyoṣyatsu

Compound jhyoṣyat -

Adverb -jhyoṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria