Declension table of ?jhyoṣyantī

Deva

FeminineSingularDualPlural
Nominativejhyoṣyantī jhyoṣyantyau jhyoṣyantyaḥ
Vocativejhyoṣyanti jhyoṣyantyau jhyoṣyantyaḥ
Accusativejhyoṣyantīm jhyoṣyantyau jhyoṣyantīḥ
Instrumentaljhyoṣyantyā jhyoṣyantībhyām jhyoṣyantībhiḥ
Dativejhyoṣyantyai jhyoṣyantībhyām jhyoṣyantībhyaḥ
Ablativejhyoṣyantyāḥ jhyoṣyantībhyām jhyoṣyantībhyaḥ
Genitivejhyoṣyantyāḥ jhyoṣyantyoḥ jhyoṣyantīnām
Locativejhyoṣyantyām jhyoṣyantyoḥ jhyoṣyantīṣu

Compound jhyoṣyanti - jhyoṣyantī -

Adverb -jhyoṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria