Declension table of ?jhyoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejhyoṣyamāṇā jhyoṣyamāṇe jhyoṣyamāṇāḥ
Vocativejhyoṣyamāṇe jhyoṣyamāṇe jhyoṣyamāṇāḥ
Accusativejhyoṣyamāṇām jhyoṣyamāṇe jhyoṣyamāṇāḥ
Instrumentaljhyoṣyamāṇayā jhyoṣyamāṇābhyām jhyoṣyamāṇābhiḥ
Dativejhyoṣyamāṇāyai jhyoṣyamāṇābhyām jhyoṣyamāṇābhyaḥ
Ablativejhyoṣyamāṇāyāḥ jhyoṣyamāṇābhyām jhyoṣyamāṇābhyaḥ
Genitivejhyoṣyamāṇāyāḥ jhyoṣyamāṇayoḥ jhyoṣyamāṇānām
Locativejhyoṣyamāṇāyām jhyoṣyamāṇayoḥ jhyoṣyamāṇāsu

Adverb -jhyoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria