Declension table of ?jhyoṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejhyoṣyamāṇam jhyoṣyamāṇe jhyoṣyamāṇāni
Vocativejhyoṣyamāṇa jhyoṣyamāṇe jhyoṣyamāṇāni
Accusativejhyoṣyamāṇam jhyoṣyamāṇe jhyoṣyamāṇāni
Instrumentaljhyoṣyamāṇena jhyoṣyamāṇābhyām jhyoṣyamāṇaiḥ
Dativejhyoṣyamāṇāya jhyoṣyamāṇābhyām jhyoṣyamāṇebhyaḥ
Ablativejhyoṣyamāṇāt jhyoṣyamāṇābhyām jhyoṣyamāṇebhyaḥ
Genitivejhyoṣyamāṇasya jhyoṣyamāṇayoḥ jhyoṣyamāṇānām
Locativejhyoṣyamāṇe jhyoṣyamāṇayoḥ jhyoṣyamāṇeṣu

Compound jhyoṣyamāṇa -

Adverb -jhyoṣyamāṇam -jhyoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria