Declension table of ?jhyavamāna

Deva

NeuterSingularDualPlural
Nominativejhyavamānam jhyavamāne jhyavamānāni
Vocativejhyavamāna jhyavamāne jhyavamānāni
Accusativejhyavamānam jhyavamāne jhyavamānāni
Instrumentaljhyavamānena jhyavamānābhyām jhyavamānaiḥ
Dativejhyavamānāya jhyavamānābhyām jhyavamānebhyaḥ
Ablativejhyavamānāt jhyavamānābhyām jhyavamānebhyaḥ
Genitivejhyavamānasya jhyavamānayoḥ jhyavamānānām
Locativejhyavamāne jhyavamānayoḥ jhyavamāneṣu

Compound jhyavamāna -

Adverb -jhyavamānam -jhyavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria