Declension table of ?jhīryamāṇā

Deva

FeminineSingularDualPlural
Nominativejhīryamāṇā jhīryamāṇe jhīryamāṇāḥ
Vocativejhīryamāṇe jhīryamāṇe jhīryamāṇāḥ
Accusativejhīryamāṇām jhīryamāṇe jhīryamāṇāḥ
Instrumentaljhīryamāṇayā jhīryamāṇābhyām jhīryamāṇābhiḥ
Dativejhīryamāṇāyai jhīryamāṇābhyām jhīryamāṇābhyaḥ
Ablativejhīryamāṇāyāḥ jhīryamāṇābhyām jhīryamāṇābhyaḥ
Genitivejhīryamāṇāyāḥ jhīryamāṇayoḥ jhīryamāṇānām
Locativejhīryamāṇāyām jhīryamāṇayoḥ jhīryamāṇāsu

Adverb -jhīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria