Declension table of ?jhīrtavatī

Deva

FeminineSingularDualPlural
Nominativejhīrtavatī jhīrtavatyau jhīrtavatyaḥ
Vocativejhīrtavati jhīrtavatyau jhīrtavatyaḥ
Accusativejhīrtavatīm jhīrtavatyau jhīrtavatīḥ
Instrumentaljhīrtavatyā jhīrtavatībhyām jhīrtavatībhiḥ
Dativejhīrtavatyai jhīrtavatībhyām jhīrtavatībhyaḥ
Ablativejhīrtavatyāḥ jhīrtavatībhyām jhīrtavatībhyaḥ
Genitivejhīrtavatyāḥ jhīrtavatyoḥ jhīrtavatīnām
Locativejhīrtavatyām jhīrtavatyoḥ jhīrtavatīṣu

Compound jhīrtavati - jhīrtavatī -

Adverb -jhīrtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria