Declension table of ?jharjhyamāna

Deva

NeuterSingularDualPlural
Nominativejharjhyamānam jharjhyamāne jharjhyamānāni
Vocativejharjhyamāna jharjhyamāne jharjhyamānāni
Accusativejharjhyamānam jharjhyamāne jharjhyamānāni
Instrumentaljharjhyamānena jharjhyamānābhyām jharjhyamānaiḥ
Dativejharjhyamānāya jharjhyamānābhyām jharjhyamānebhyaḥ
Ablativejharjhyamānāt jharjhyamānābhyām jharjhyamānebhyaḥ
Genitivejharjhyamānasya jharjhyamānayoḥ jharjhyamānānām
Locativejharjhyamāne jharjhyamānayoḥ jharjhyamāneṣu

Compound jharjhyamāna -

Adverb -jharjhyamānam -jharjhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria