Declension table of ?jharjhitavyā

Deva

FeminineSingularDualPlural
Nominativejharjhitavyā jharjhitavye jharjhitavyāḥ
Vocativejharjhitavye jharjhitavye jharjhitavyāḥ
Accusativejharjhitavyām jharjhitavye jharjhitavyāḥ
Instrumentaljharjhitavyayā jharjhitavyābhyām jharjhitavyābhiḥ
Dativejharjhitavyāyai jharjhitavyābhyām jharjhitavyābhyaḥ
Ablativejharjhitavyāyāḥ jharjhitavyābhyām jharjhitavyābhyaḥ
Genitivejharjhitavyāyāḥ jharjhitavyayoḥ jharjhitavyānām
Locativejharjhitavyāyām jharjhitavyayoḥ jharjhitavyāsu

Adverb -jharjhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria