Declension table of ?jharjhitavya

Deva

NeuterSingularDualPlural
Nominativejharjhitavyam jharjhitavye jharjhitavyāni
Vocativejharjhitavya jharjhitavye jharjhitavyāni
Accusativejharjhitavyam jharjhitavye jharjhitavyāni
Instrumentaljharjhitavyena jharjhitavyābhyām jharjhitavyaiḥ
Dativejharjhitavyāya jharjhitavyābhyām jharjhitavyebhyaḥ
Ablativejharjhitavyāt jharjhitavyābhyām jharjhitavyebhyaḥ
Genitivejharjhitavyasya jharjhitavyayoḥ jharjhitavyānām
Locativejharjhitavye jharjhitavyayoḥ jharjhitavyeṣu

Compound jharjhitavya -

Adverb -jharjhitavyam -jharjhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria