Declension table of ?jharjhitavatī

Deva

FeminineSingularDualPlural
Nominativejharjhitavatī jharjhitavatyau jharjhitavatyaḥ
Vocativejharjhitavati jharjhitavatyau jharjhitavatyaḥ
Accusativejharjhitavatīm jharjhitavatyau jharjhitavatīḥ
Instrumentaljharjhitavatyā jharjhitavatībhyām jharjhitavatībhiḥ
Dativejharjhitavatyai jharjhitavatībhyām jharjhitavatībhyaḥ
Ablativejharjhitavatyāḥ jharjhitavatībhyām jharjhitavatībhyaḥ
Genitivejharjhitavatyāḥ jharjhitavatyoḥ jharjhitavatīnām
Locativejharjhitavatyām jharjhitavatyoḥ jharjhitavatīṣu

Compound jharjhitavati - jharjhitavatī -

Adverb -jharjhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria