Declension table of ?jharjhitavat

Deva

NeuterSingularDualPlural
Nominativejharjhitavat jharjhitavantī jharjhitavatī jharjhitavanti
Vocativejharjhitavat jharjhitavantī jharjhitavatī jharjhitavanti
Accusativejharjhitavat jharjhitavantī jharjhitavatī jharjhitavanti
Instrumentaljharjhitavatā jharjhitavadbhyām jharjhitavadbhiḥ
Dativejharjhitavate jharjhitavadbhyām jharjhitavadbhyaḥ
Ablativejharjhitavataḥ jharjhitavadbhyām jharjhitavadbhyaḥ
Genitivejharjhitavataḥ jharjhitavatoḥ jharjhitavatām
Locativejharjhitavati jharjhitavatoḥ jharjhitavatsu

Adverb -jharjhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria