Declension table of ?jharjhitavat

Deva

MasculineSingularDualPlural
Nominativejharjhitavān jharjhitavantau jharjhitavantaḥ
Vocativejharjhitavan jharjhitavantau jharjhitavantaḥ
Accusativejharjhitavantam jharjhitavantau jharjhitavataḥ
Instrumentaljharjhitavatā jharjhitavadbhyām jharjhitavadbhiḥ
Dativejharjhitavate jharjhitavadbhyām jharjhitavadbhyaḥ
Ablativejharjhitavataḥ jharjhitavadbhyām jharjhitavadbhyaḥ
Genitivejharjhitavataḥ jharjhitavatoḥ jharjhitavatām
Locativejharjhitavati jharjhitavatoḥ jharjhitavatsu

Compound jharjhitavat -

Adverb -jharjhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria