Declension table of ?jharjhiṣyat

Deva

NeuterSingularDualPlural
Nominativejharjhiṣyat jharjhiṣyantī jharjhiṣyatī jharjhiṣyanti
Vocativejharjhiṣyat jharjhiṣyantī jharjhiṣyatī jharjhiṣyanti
Accusativejharjhiṣyat jharjhiṣyantī jharjhiṣyatī jharjhiṣyanti
Instrumentaljharjhiṣyatā jharjhiṣyadbhyām jharjhiṣyadbhiḥ
Dativejharjhiṣyate jharjhiṣyadbhyām jharjhiṣyadbhyaḥ
Ablativejharjhiṣyataḥ jharjhiṣyadbhyām jharjhiṣyadbhyaḥ
Genitivejharjhiṣyataḥ jharjhiṣyatoḥ jharjhiṣyatām
Locativejharjhiṣyati jharjhiṣyatoḥ jharjhiṣyatsu

Adverb -jharjhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria