Declension table of ?jharjhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejharjhiṣyamāṇaḥ jharjhiṣyamāṇau jharjhiṣyamāṇāḥ
Vocativejharjhiṣyamāṇa jharjhiṣyamāṇau jharjhiṣyamāṇāḥ
Accusativejharjhiṣyamāṇam jharjhiṣyamāṇau jharjhiṣyamāṇān
Instrumentaljharjhiṣyamāṇena jharjhiṣyamāṇābhyām jharjhiṣyamāṇaiḥ jharjhiṣyamāṇebhiḥ
Dativejharjhiṣyamāṇāya jharjhiṣyamāṇābhyām jharjhiṣyamāṇebhyaḥ
Ablativejharjhiṣyamāṇāt jharjhiṣyamāṇābhyām jharjhiṣyamāṇebhyaḥ
Genitivejharjhiṣyamāṇasya jharjhiṣyamāṇayoḥ jharjhiṣyamāṇānām
Locativejharjhiṣyamāṇe jharjhiṣyamāṇayoḥ jharjhiṣyamāṇeṣu

Compound jharjhiṣyamāṇa -

Adverb -jharjhiṣyamāṇam -jharjhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria