सुबन्तावली ?झर्झिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाझर्झिष्यमाणः झर्झिष्यमाणौ झर्झिष्यमाणाः
सम्बोधनम्झर्झिष्यमाण झर्झिष्यमाणौ झर्झिष्यमाणाः
द्वितीयाझर्झिष्यमाणम् झर्झिष्यमाणौ झर्झिष्यमाणान्
तृतीयाझर्झिष्यमाणेन झर्झिष्यमाणाभ्याम् झर्झिष्यमाणैः झर्झिष्यमाणेभिः
चतुर्थीझर्झिष्यमाणाय झर्झिष्यमाणाभ्याम् झर्झिष्यमाणेभ्यः
पञ्चमीझर्झिष्यमाणात् झर्झिष्यमाणाभ्याम् झर्झिष्यमाणेभ्यः
षष्ठीझर्झिष्यमाणस्य झर्झिष्यमाणयोः झर्झिष्यमाणानाम्
सप्तमीझर्झिष्यमाणे झर्झिष्यमाणयोः झर्झिष्यमाणेषु

समास झर्झिष्यमाण

अव्यय ॰झर्झिष्यमाणम् ॰झर्झिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria