Declension table of ?jharjhamānā

Deva

FeminineSingularDualPlural
Nominativejharjhamānā jharjhamāne jharjhamānāḥ
Vocativejharjhamāne jharjhamāne jharjhamānāḥ
Accusativejharjhamānām jharjhamāne jharjhamānāḥ
Instrumentaljharjhamānayā jharjhamānābhyām jharjhamānābhiḥ
Dativejharjhamānāyai jharjhamānābhyām jharjhamānābhyaḥ
Ablativejharjhamānāyāḥ jharjhamānābhyām jharjhamānābhyaḥ
Genitivejharjhamānāyāḥ jharjhamānayoḥ jharjhamānānām
Locativejharjhamānāyām jharjhamānayoḥ jharjhamānāsu

Adverb -jharjhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria