Declension table of ?jharjhamāna

Deva

NeuterSingularDualPlural
Nominativejharjhamānam jharjhamāne jharjhamānāni
Vocativejharjhamāna jharjhamāne jharjhamānāni
Accusativejharjhamānam jharjhamāne jharjhamānāni
Instrumentaljharjhamānena jharjhamānābhyām jharjhamānaiḥ
Dativejharjhamānāya jharjhamānābhyām jharjhamānebhyaḥ
Ablativejharjhamānāt jharjhamānābhyām jharjhamānebhyaḥ
Genitivejharjhamānasya jharjhamānayoḥ jharjhamānānām
Locativejharjhamāne jharjhamānayoḥ jharjhamāneṣu

Compound jharjhamāna -

Adverb -jharjhamānam -jharjhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria