Declension table of ?jharjhamāna

Deva

MasculineSingularDualPlural
Nominativejharjhamānaḥ jharjhamānau jharjhamānāḥ
Vocativejharjhamāna jharjhamānau jharjhamānāḥ
Accusativejharjhamānam jharjhamānau jharjhamānān
Instrumentaljharjhamānena jharjhamānābhyām jharjhamānaiḥ jharjhamānebhiḥ
Dativejharjhamānāya jharjhamānābhyām jharjhamānebhyaḥ
Ablativejharjhamānāt jharjhamānābhyām jharjhamānebhyaḥ
Genitivejharjhamānasya jharjhamānayoḥ jharjhamānānām
Locativejharjhamāne jharjhamānayoḥ jharjhamāneṣu

Compound jharjhamāna -

Adverb -jharjhamānam -jharjhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria