Declension table of ?jharitavya

Deva

NeuterSingularDualPlural
Nominativejharitavyam jharitavye jharitavyāni
Vocativejharitavya jharitavye jharitavyāni
Accusativejharitavyam jharitavye jharitavyāni
Instrumentaljharitavyena jharitavyābhyām jharitavyaiḥ
Dativejharitavyāya jharitavyābhyām jharitavyebhyaḥ
Ablativejharitavyāt jharitavyābhyām jharitavyebhyaḥ
Genitivejharitavyasya jharitavyayoḥ jharitavyānām
Locativejharitavye jharitavyayoḥ jharitavyeṣu

Compound jharitavya -

Adverb -jharitavyam -jharitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria