Declension table of ?jharitavya

Deva

MasculineSingularDualPlural
Nominativejharitavyaḥ jharitavyau jharitavyāḥ
Vocativejharitavya jharitavyau jharitavyāḥ
Accusativejharitavyam jharitavyau jharitavyān
Instrumentaljharitavyena jharitavyābhyām jharitavyaiḥ jharitavyebhiḥ
Dativejharitavyāya jharitavyābhyām jharitavyebhyaḥ
Ablativejharitavyāt jharitavyābhyām jharitavyebhyaḥ
Genitivejharitavyasya jharitavyayoḥ jharitavyānām
Locativejharitavye jharitavyayoḥ jharitavyeṣu

Compound jharitavya -

Adverb -jharitavyam -jharitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria