Declension table of ?jharīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejharīṣyamāṇā jharīṣyamāṇe jharīṣyamāṇāḥ
Vocativejharīṣyamāṇe jharīṣyamāṇe jharīṣyamāṇāḥ
Accusativejharīṣyamāṇām jharīṣyamāṇe jharīṣyamāṇāḥ
Instrumentaljharīṣyamāṇayā jharīṣyamāṇābhyām jharīṣyamāṇābhiḥ
Dativejharīṣyamāṇāyai jharīṣyamāṇābhyām jharīṣyamāṇābhyaḥ
Ablativejharīṣyamāṇāyāḥ jharīṣyamāṇābhyām jharīṣyamāṇābhyaḥ
Genitivejharīṣyamāṇāyāḥ jharīṣyamāṇayoḥ jharīṣyamāṇānām
Locativejharīṣyamāṇāyām jharīṣyamāṇayoḥ jharīṣyamāṇāsu

Adverb -jharīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria