Declension table of ?jharīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejharīṣyamāṇaḥ jharīṣyamāṇau jharīṣyamāṇāḥ
Vocativejharīṣyamāṇa jharīṣyamāṇau jharīṣyamāṇāḥ
Accusativejharīṣyamāṇam jharīṣyamāṇau jharīṣyamāṇān
Instrumentaljharīṣyamāṇena jharīṣyamāṇābhyām jharīṣyamāṇaiḥ jharīṣyamāṇebhiḥ
Dativejharīṣyamāṇāya jharīṣyamāṇābhyām jharīṣyamāṇebhyaḥ
Ablativejharīṣyamāṇāt jharīṣyamāṇābhyām jharīṣyamāṇebhyaḥ
Genitivejharīṣyamāṇasya jharīṣyamāṇayoḥ jharīṣyamāṇānām
Locativejharīṣyamāṇe jharīṣyamāṇayoḥ jharīṣyamāṇeṣu

Compound jharīṣyamāṇa -

Adverb -jharīṣyamāṇam -jharīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria