Declension table of ?jhariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejhariṣyamāṇā jhariṣyamāṇe jhariṣyamāṇāḥ
Vocativejhariṣyamāṇe jhariṣyamāṇe jhariṣyamāṇāḥ
Accusativejhariṣyamāṇām jhariṣyamāṇe jhariṣyamāṇāḥ
Instrumentaljhariṣyamāṇayā jhariṣyamāṇābhyām jhariṣyamāṇābhiḥ
Dativejhariṣyamāṇāyai jhariṣyamāṇābhyām jhariṣyamāṇābhyaḥ
Ablativejhariṣyamāṇāyāḥ jhariṣyamāṇābhyām jhariṣyamāṇābhyaḥ
Genitivejhariṣyamāṇāyāḥ jhariṣyamāṇayoḥ jhariṣyamāṇānām
Locativejhariṣyamāṇāyām jhariṣyamāṇayoḥ jhariṣyamāṇāsu

Adverb -jhariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria