Declension table of ?jharcitavat

Deva

NeuterSingularDualPlural
Nominativejharcitavat jharcitavantī jharcitavatī jharcitavanti
Vocativejharcitavat jharcitavantī jharcitavatī jharcitavanti
Accusativejharcitavat jharcitavantī jharcitavatī jharcitavanti
Instrumentaljharcitavatā jharcitavadbhyām jharcitavadbhiḥ
Dativejharcitavate jharcitavadbhyām jharcitavadbhyaḥ
Ablativejharcitavataḥ jharcitavadbhyām jharcitavadbhyaḥ
Genitivejharcitavataḥ jharcitavatoḥ jharcitavatām
Locativejharcitavati jharcitavatoḥ jharcitavatsu

Adverb -jharcitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria