Declension table of ?jharcitavat

Deva

MasculineSingularDualPlural
Nominativejharcitavān jharcitavantau jharcitavantaḥ
Vocativejharcitavan jharcitavantau jharcitavantaḥ
Accusativejharcitavantam jharcitavantau jharcitavataḥ
Instrumentaljharcitavatā jharcitavadbhyām jharcitavadbhiḥ
Dativejharcitavate jharcitavadbhyām jharcitavadbhyaḥ
Ablativejharcitavataḥ jharcitavadbhyām jharcitavadbhyaḥ
Genitivejharcitavataḥ jharcitavatoḥ jharcitavatām
Locativejharcitavati jharcitavatoḥ jharcitavatsu

Compound jharcitavat -

Adverb -jharcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria