Declension table of ?jharciṣyat

Deva

MasculineSingularDualPlural
Nominativejharciṣyan jharciṣyantau jharciṣyantaḥ
Vocativejharciṣyan jharciṣyantau jharciṣyantaḥ
Accusativejharciṣyantam jharciṣyantau jharciṣyataḥ
Instrumentaljharciṣyatā jharciṣyadbhyām jharciṣyadbhiḥ
Dativejharciṣyate jharciṣyadbhyām jharciṣyadbhyaḥ
Ablativejharciṣyataḥ jharciṣyadbhyām jharciṣyadbhyaḥ
Genitivejharciṣyataḥ jharciṣyatoḥ jharciṣyatām
Locativejharciṣyati jharciṣyatoḥ jharciṣyatsu

Compound jharciṣyat -

Adverb -jharciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria