सुबन्तावली ?झरणोदक

Roma

नपुंसकम्एकद्विबहु
प्रथमाझरणोदकम् झरणोदके झरणोदकानि
सम्बोधनम्झरणोदक झरणोदके झरणोदकानि
द्वितीयाझरणोदकम् झरणोदके झरणोदकानि
तृतीयाझरणोदकेन झरणोदकाभ्याम् झरणोदकैः
चतुर्थीझरणोदकाय झरणोदकाभ्याम् झरणोदकेभ्यः
पञ्चमीझरणोदकात् झरणोदकाभ्याम् झरणोदकेभ्यः
षष्ठीझरणोदकस्य झरणोदकयोः झरणोदकानाम्
सप्तमीझरणोदके झरणोदकयोः झरणोदकेषु

समास झरणोदक

अव्यय ॰झरणोदकम् ॰झरणोदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria