Declension table of ?jharaṇīya

Deva

NeuterSingularDualPlural
Nominativejharaṇīyam jharaṇīye jharaṇīyāni
Vocativejharaṇīya jharaṇīye jharaṇīyāni
Accusativejharaṇīyam jharaṇīye jharaṇīyāni
Instrumentaljharaṇīyena jharaṇīyābhyām jharaṇīyaiḥ
Dativejharaṇīyāya jharaṇīyābhyām jharaṇīyebhyaḥ
Ablativejharaṇīyāt jharaṇīyābhyām jharaṇīyebhyaḥ
Genitivejharaṇīyasya jharaṇīyayoḥ jharaṇīyānām
Locativejharaṇīye jharaṇīyayoḥ jharaṇīyeṣu

Compound jharaṇīya -

Adverb -jharaṇīyam -jharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria