Declension table of ?jharaṇīya

Deva

MasculineSingularDualPlural
Nominativejharaṇīyaḥ jharaṇīyau jharaṇīyāḥ
Vocativejharaṇīya jharaṇīyau jharaṇīyāḥ
Accusativejharaṇīyam jharaṇīyau jharaṇīyān
Instrumentaljharaṇīyena jharaṇīyābhyām jharaṇīyaiḥ jharaṇīyebhiḥ
Dativejharaṇīyāya jharaṇīyābhyām jharaṇīyebhyaḥ
Ablativejharaṇīyāt jharaṇīyābhyām jharaṇīyebhyaḥ
Genitivejharaṇīyasya jharaṇīyayoḥ jharaṇīyānām
Locativejharaṇīye jharaṇīyayoḥ jharaṇīyeṣu

Compound jharaṇīya -

Adverb -jharaṇīyam -jharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria