सुबन्तावली ?झलज्झला

Roma

स्त्रीएकद्विबहु
प्रथमाझलज्झला झलज्झले झलज्झलाः
सम्बोधनम्झलज्झले झलज्झले झलज्झलाः
द्वितीयाझलज्झलाम् झलज्झले झलज्झलाः
तृतीयाझलज्झलया झलज्झलाभ्याम् झलज्झलाभिः
चतुर्थीझलज्झलायै झलज्झलाभ्याम् झलज्झलाभ्यः
पञ्चमीझलज्झलायाः झलज्झलाभ्याम् झलज्झलाभ्यः
षष्ठीझलज्झलायाः झलज्झलयोः झलज्झलानाम्
सप्तमीझलज्झलायाम् झलज्झलयोः झलज्झलासु

अव्यय ॰झलज्झलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria