Declension table of ?jhaṭyamānā

Deva

FeminineSingularDualPlural
Nominativejhaṭyamānā jhaṭyamāne jhaṭyamānāḥ
Vocativejhaṭyamāne jhaṭyamāne jhaṭyamānāḥ
Accusativejhaṭyamānām jhaṭyamāne jhaṭyamānāḥ
Instrumentaljhaṭyamānayā jhaṭyamānābhyām jhaṭyamānābhiḥ
Dativejhaṭyamānāyai jhaṭyamānābhyām jhaṭyamānābhyaḥ
Ablativejhaṭyamānāyāḥ jhaṭyamānābhyām jhaṭyamānābhyaḥ
Genitivejhaṭyamānāyāḥ jhaṭyamānayoḥ jhaṭyamānānām
Locativejhaṭyamānāyām jhaṭyamānayoḥ jhaṭyamānāsu

Adverb -jhaṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria