Declension table of ?jhaṭyamāna

Deva

NeuterSingularDualPlural
Nominativejhaṭyamānam jhaṭyamāne jhaṭyamānāni
Vocativejhaṭyamāna jhaṭyamāne jhaṭyamānāni
Accusativejhaṭyamānam jhaṭyamāne jhaṭyamānāni
Instrumentaljhaṭyamānena jhaṭyamānābhyām jhaṭyamānaiḥ
Dativejhaṭyamānāya jhaṭyamānābhyām jhaṭyamānebhyaḥ
Ablativejhaṭyamānāt jhaṭyamānābhyām jhaṭyamānebhyaḥ
Genitivejhaṭyamānasya jhaṭyamānayoḥ jhaṭyamānānām
Locativejhaṭyamāne jhaṭyamānayoḥ jhaṭyamāneṣu

Compound jhaṭyamāna -

Adverb -jhaṭyamānam -jhaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria