Declension table of ?jhaṭyamāna

Deva

MasculineSingularDualPlural
Nominativejhaṭyamānaḥ jhaṭyamānau jhaṭyamānāḥ
Vocativejhaṭyamāna jhaṭyamānau jhaṭyamānāḥ
Accusativejhaṭyamānam jhaṭyamānau jhaṭyamānān
Instrumentaljhaṭyamānena jhaṭyamānābhyām jhaṭyamānaiḥ jhaṭyamānebhiḥ
Dativejhaṭyamānāya jhaṭyamānābhyām jhaṭyamānebhyaḥ
Ablativejhaṭyamānāt jhaṭyamānābhyām jhaṭyamānebhyaḥ
Genitivejhaṭyamānasya jhaṭyamānayoḥ jhaṭyamānānām
Locativejhaṭyamāne jhaṭyamānayoḥ jhaṭyamāneṣu

Compound jhaṭyamāna -

Adverb -jhaṭyamānam -jhaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria