Declension table of ?jhaṭiṣyat

Deva

MasculineSingularDualPlural
Nominativejhaṭiṣyan jhaṭiṣyantau jhaṭiṣyantaḥ
Vocativejhaṭiṣyan jhaṭiṣyantau jhaṭiṣyantaḥ
Accusativejhaṭiṣyantam jhaṭiṣyantau jhaṭiṣyataḥ
Instrumentaljhaṭiṣyatā jhaṭiṣyadbhyām jhaṭiṣyadbhiḥ
Dativejhaṭiṣyate jhaṭiṣyadbhyām jhaṭiṣyadbhyaḥ
Ablativejhaṭiṣyataḥ jhaṭiṣyadbhyām jhaṭiṣyadbhyaḥ
Genitivejhaṭiṣyataḥ jhaṭiṣyatoḥ jhaṭiṣyatām
Locativejhaṭiṣyati jhaṭiṣyatoḥ jhaṭiṣyatsu

Compound jhaṭiṣyat -

Adverb -jhaṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria