Declension table of ?jhaṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativejhaṭiṣyantī jhaṭiṣyantyau jhaṭiṣyantyaḥ
Vocativejhaṭiṣyanti jhaṭiṣyantyau jhaṭiṣyantyaḥ
Accusativejhaṭiṣyantīm jhaṭiṣyantyau jhaṭiṣyantīḥ
Instrumentaljhaṭiṣyantyā jhaṭiṣyantībhyām jhaṭiṣyantībhiḥ
Dativejhaṭiṣyantyai jhaṭiṣyantībhyām jhaṭiṣyantībhyaḥ
Ablativejhaṭiṣyantyāḥ jhaṭiṣyantībhyām jhaṭiṣyantībhyaḥ
Genitivejhaṭiṣyantyāḥ jhaṭiṣyantyoḥ jhaṭiṣyantīnām
Locativejhaṭiṣyantyām jhaṭiṣyantyoḥ jhaṭiṣyantīṣu

Compound jhaṭiṣyanti - jhaṭiṣyantī -

Adverb -jhaṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria