Declension table of ?jhaṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejhaṭiṣyamāṇā jhaṭiṣyamāṇe jhaṭiṣyamāṇāḥ
Vocativejhaṭiṣyamāṇe jhaṭiṣyamāṇe jhaṭiṣyamāṇāḥ
Accusativejhaṭiṣyamāṇām jhaṭiṣyamāṇe jhaṭiṣyamāṇāḥ
Instrumentaljhaṭiṣyamāṇayā jhaṭiṣyamāṇābhyām jhaṭiṣyamāṇābhiḥ
Dativejhaṭiṣyamāṇāyai jhaṭiṣyamāṇābhyām jhaṭiṣyamāṇābhyaḥ
Ablativejhaṭiṣyamāṇāyāḥ jhaṭiṣyamāṇābhyām jhaṭiṣyamāṇābhyaḥ
Genitivejhaṭiṣyamāṇāyāḥ jhaṭiṣyamāṇayoḥ jhaṭiṣyamāṇānām
Locativejhaṭiṣyamāṇāyām jhaṭiṣyamāṇayoḥ jhaṭiṣyamāṇāsu

Adverb -jhaṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria