Declension table of ?jhaṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejhaṭiṣyamāṇaḥ jhaṭiṣyamāṇau jhaṭiṣyamāṇāḥ
Vocativejhaṭiṣyamāṇa jhaṭiṣyamāṇau jhaṭiṣyamāṇāḥ
Accusativejhaṭiṣyamāṇam jhaṭiṣyamāṇau jhaṭiṣyamāṇān
Instrumentaljhaṭiṣyamāṇena jhaṭiṣyamāṇābhyām jhaṭiṣyamāṇaiḥ jhaṭiṣyamāṇebhiḥ
Dativejhaṭiṣyamāṇāya jhaṭiṣyamāṇābhyām jhaṭiṣyamāṇebhyaḥ
Ablativejhaṭiṣyamāṇāt jhaṭiṣyamāṇābhyām jhaṭiṣyamāṇebhyaḥ
Genitivejhaṭiṣyamāṇasya jhaṭiṣyamāṇayoḥ jhaṭiṣyamāṇānām
Locativejhaṭiṣyamāṇe jhaṭiṣyamāṇayoḥ jhaṭiṣyamāṇeṣu

Compound jhaṭiṣyamāṇa -

Adverb -jhaṭiṣyamāṇam -jhaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria