सुबन्तावली ?झटत्

Roma

पुमान्एकद्विबहु
प्रथमाझटन् झटन्तौ झटन्तः
सम्बोधनम्झटन् झटन्तौ झटन्तः
द्वितीयाझटन्तम् झटन्तौ झटतः
तृतीयाझटता झटद्भ्याम् झटद्भिः
चतुर्थीझटते झटद्भ्याम् झटद्भ्यः
पञ्चमीझटतः झटद्भ्याम् झटद्भ्यः
षष्ठीझटतः झटतोः झटताम्
सप्तमीझटति झटतोः झटत्सु

समास झटत्

अव्यय ॰झटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria