Declension table of ?jhaṭamāna

Deva

MasculineSingularDualPlural
Nominativejhaṭamānaḥ jhaṭamānau jhaṭamānāḥ
Vocativejhaṭamāna jhaṭamānau jhaṭamānāḥ
Accusativejhaṭamānam jhaṭamānau jhaṭamānān
Instrumentaljhaṭamānena jhaṭamānābhyām jhaṭamānaiḥ jhaṭamānebhiḥ
Dativejhaṭamānāya jhaṭamānābhyām jhaṭamānebhyaḥ
Ablativejhaṭamānāt jhaṭamānābhyām jhaṭamānebhyaḥ
Genitivejhaṭamānasya jhaṭamānayoḥ jhaṭamānānām
Locativejhaṭamāne jhaṭamānayoḥ jhaṭamāneṣu

Compound jhaṭamāna -

Adverb -jhaṭamānam -jhaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria