Declension table of ?jhaṭṭavatī

Deva

FeminineSingularDualPlural
Nominativejhaṭṭavatī jhaṭṭavatyau jhaṭṭavatyaḥ
Vocativejhaṭṭavati jhaṭṭavatyau jhaṭṭavatyaḥ
Accusativejhaṭṭavatīm jhaṭṭavatyau jhaṭṭavatīḥ
Instrumentaljhaṭṭavatyā jhaṭṭavatībhyām jhaṭṭavatībhiḥ
Dativejhaṭṭavatyai jhaṭṭavatībhyām jhaṭṭavatībhyaḥ
Ablativejhaṭṭavatyāḥ jhaṭṭavatībhyām jhaṭṭavatībhyaḥ
Genitivejhaṭṭavatyāḥ jhaṭṭavatyoḥ jhaṭṭavatīnām
Locativejhaṭṭavatyām jhaṭṭavatyoḥ jhaṭṭavatīṣu

Compound jhaṭṭavati - jhaṭṭavatī -

Adverb -jhaṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria