Declension table of ?jhaṭṭavat

Deva

NeuterSingularDualPlural
Nominativejhaṭṭavat jhaṭṭavantī jhaṭṭavatī jhaṭṭavanti
Vocativejhaṭṭavat jhaṭṭavantī jhaṭṭavatī jhaṭṭavanti
Accusativejhaṭṭavat jhaṭṭavantī jhaṭṭavatī jhaṭṭavanti
Instrumentaljhaṭṭavatā jhaṭṭavadbhyām jhaṭṭavadbhiḥ
Dativejhaṭṭavate jhaṭṭavadbhyām jhaṭṭavadbhyaḥ
Ablativejhaṭṭavataḥ jhaṭṭavadbhyām jhaṭṭavadbhyaḥ
Genitivejhaṭṭavataḥ jhaṭṭavatoḥ jhaṭṭavatām
Locativejhaṭṭavati jhaṭṭavatoḥ jhaṭṭavatsu

Adverb -jhaṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria