Declension table of ?jhaṭṭavat

Deva

MasculineSingularDualPlural
Nominativejhaṭṭavān jhaṭṭavantau jhaṭṭavantaḥ
Vocativejhaṭṭavan jhaṭṭavantau jhaṭṭavantaḥ
Accusativejhaṭṭavantam jhaṭṭavantau jhaṭṭavataḥ
Instrumentaljhaṭṭavatā jhaṭṭavadbhyām jhaṭṭavadbhiḥ
Dativejhaṭṭavate jhaṭṭavadbhyām jhaṭṭavadbhyaḥ
Ablativejhaṭṭavataḥ jhaṭṭavadbhyām jhaṭṭavadbhyaḥ
Genitivejhaṭṭavataḥ jhaṭṭavatoḥ jhaṭṭavatām
Locativejhaṭṭavati jhaṭṭavatoḥ jhaṭṭavatsu

Compound jhaṭṭavat -

Adverb -jhaṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria