सुबन्तावली ?झषराज

Roma

पुमान्एकद्विबहु
प्रथमाझषराजः झषराजौ झषराजाः
सम्बोधनम्झषराज झषराजौ झषराजाः
द्वितीयाझषराजम् झषराजौ झषराजान्
तृतीयाझषराजेन झषराजाभ्याम् झषराजैः झषराजेभिः
चतुर्थीझषराजाय झषराजाभ्याम् झषराजेभ्यः
पञ्चमीझषराजात् झषराजाभ्याम् झषराजेभ्यः
षष्ठीझषराजस्य झषराजयोः झषराजानाम्
सप्तमीझषराजे झषराजयोः झषराजेषु

समास झषराज

अव्यय ॰झषराजम् ॰झषराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria